bhairav kavach No Further a Mystery

Wiki Article



दुर्भिक्षे राजपीडायां ग्रामे वा वैरिमध्यके ।

೨೧

पूर्वस्यामसितांगो मां दिशि रक्षतु सर्वदा ।

तत्र मन्त्राद्यक्षरं तु वासुदेवस्वरूपकम् ।

ಧ್ಯಾಯೇನ್ನೀಲಾದ್ರಿಕಾಂತಂ ಶಶಿಶಕಲಧರಂ ಮುಂಡಮಾಲಂ ಮಹೇಶಂ

सर्वपापक्षयं याति ग्रहणे भक्तवत्सले ॥ १२॥

नाख्येयं नरलोकेषु सारभूतं सुरप्रियम्।।

ॐ अस्य श्री बटुकभैरवकवचस्य आनन्द भैरव ऋषि: त्रिष्टुप्छंद: श्री बटुकभैरवो देवता बंवीजं ह्रीं शक्ति: ॐ बटुकायेति कीलकं ममाभीष्टसिद्ध्यर्थे जपे विनियोगः।



भीषणो भैरवः पातु उत्तरास्यां तु read more सर्वदा । 





चण्डिकातन्त्रसर्वस्वं बटुकस्य विशेषतः ॥ ४॥

Report this wiki page