Helping The others Realize The Advantages Of bhairav kavach

Wiki Article

गद्यपद्यमयी वाणी गङ्गानिर्झरिता तथा ॥ १४॥

दुर्भिक्षे राजपीडायां ग्रामे वा वैरिमध्यके ।

ತಸ್ಯ ಧ್ಯಾನಂ ತ್ರಿಧಾ ಪ್ರೋಕ್ತಂ ಸಾತ್ತ್ವಿಕಾದಿಪ್ರಭೇದತಃ

तस्य नाम तु देवेशि देवा गायन्ति भावुकाः ।

ಓಂ ಶಿರೋ ಮೇ ಭೈರವಃ ಪಾತು ಲಲಾಟಂ ಭೀಷಣಸ್ತಥಾ

ನಾಸಾಪುಟೌ ತಥೋಷ್ಠೌ ಚ ಭಸ್ಮಾಂಗಃ ಸರ್ವಭೂಷಣಃ

वामपार्श्वे समानीय शोभितां वर कामिनीम् ।।

ॐ पातु नित्यं शिरसि पातु ह्रीं कण्ठदेशके ॥ १०॥





ॐ ह्रीं चण्डभैरवः पातु वक्त्रं कण्ठं श्रीक्रोधभैरवः ।





असीतामगह: सिरह click here पातु ललाट रुरूः भैरव्ह

Report this wiki page